B 542-12 Mahākālakavaca

Template:JustImported Template:NR

Manuscript culture infobox

Filmed in: B 542/12
Title: Mahākālakavaca
Dimensions: 20 x 9.5 cm x 6 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Stotra
Date:
Acc No.: NAK 3/26
Remarks: as Gandharvatantra; A 983/12


Reel No. B 542-12 Inventory No.: 32584 = New

Title Mahākālakavaca

Remarks ascribed to the Gandharvatantra

Subject Stotra

Language Sanskrit

Manuscript Details

Script Devanagari

Material paper

State complete

Size 20.0 x 9.5 cm

Folios 6

Lines per Folio 7

Foliation figures on the verso; in the upper left-hand margin under the abbreviation ma. and in the lower right-hand margin under the word rāmaḥ

Place of Deposit NAK

Accession No. 3/26

Manuscript Features

Excerpts

Beginning

śrīgaṇeśāya namaḥ ||     ||

devy uvāca ||     ||

devadeva mahādeva bhaktānāṃ sukhavarddhana⟨ḥ⟩ ||

kena siddhiṃ dadāty āśu kālī trailokyamohinī || 1 ||

tan me vada dayāpāra sādhakābhīṣṭasiddhaye ||

kṛpāṃ kuru ja[[ga]]nnātha vada deva vidāṃvara || 2 || (fol. 1v1–4)

End

japaṃ kṛtvā paṭhed yas tu tasya siddhiḥ kare sthitā ||

idaṃ ka[[va]]cam ajñātvā kālīṃ yo bhajate naraḥ || 31 ||

naiva siddhir bhavet tasya vighna[ḥ] tasya pade pade ||     || (fo. 6r1–3)

Colophon

iti śrīgaṃdharvataṃtre mahākālakavacaṃ samāptaṃ ||     ||

yad akṣarapadabhraṣṭaṃ mātrāhīnaṃ tu yad bhavet ||

tat sarvaṃ kṣamyatāṃ devī(!) prasīda parameśvarī(!) || 1 ||

śrīrāmaḥ (fol. 6r3–5)

Microfilm Details

Reel No. B 542/12

Date of Filming 13-11-1973

Exposures 10

Used Copy Kathmandu

Type of Film positive

Catalogued by BK

Date 17-06-2009

Bibliography